||Sundarakanda ||

|| Sarga 40||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha catvāriṁśassargaḥ

śrutvātu vacanaṁ tasya vāyusūnōrmahātmanaḥ|
uvācmahitaṁ vākyaṁ sītā surasutōpamā||1||

tāṁ dr̥ṣṭvāpriyavaktāraṁ saṁpra hr̥ṣyāmi vānara|
artha saṁjātasasyēna vr̥ṣṭiṁ prāpya vasuṁdharā||2||

yathā taṁ puruṣavyāghraṁ gātraiḥ śōkābhikarśitaiḥ|
saṁspr̥śēyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi||3||

abhijñānaṁ ca rāmasya dadyā harigaṇōttama|
kṣiptāmiṣikāṁ kākasya kōpāt ēkākṣi śātanīm||4||

manaśśilāyāḥ tilakō gaṁḍapārśvē nivēśitaḥ|
tvayā praṇaṣṭē tilakē taṁ kila smartumarhasi||5||

sa vīryavān kathaṁ sītāṁ hr̥tāṁ sa manumanyasē|
vasaṁtīṁ rakṣasāṁ madhyē mahēṁdra varuṇōpamaḥ||6||

ēṣa cūḍāmaṇirdivyō maya su parirakṣitaḥ|
ētaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasanē tvāṁ ivānagha||7||

ēṣa niryātitaḥ śrīmān mayātē vārisaṁbhavaḥ|
ataḥ paraṁ na śakṣyāmi jīvituṁ śōkalālasā||8||

asahyāni ca duḥkhāni vācaśca hr̥dayacchidaḥ|
rākṣasīnāṁ sughōrāṇāṁ tvatkr̥tē marṣayāmyaham||9||

dhārayiṣyāmi māsaṁ tu jīvitaṁ śatru sūdana|
ūrdhvaṁ māsān najīviṣyē tvayā hīnā nr̥pātmaja||10||

ghōrōrākṣasarājō:'yaṁ dr̥ṣṭiśca na sukhāmayi|
tvāṁ ca śrutvā vipadyaṁtaṁ na jīvēyamahaṁ kṣaṇam||11||

vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam|
athābravīn mahātējā hanumān mārutātmajaḥ||12||

tvacchōkavimukhō rāmō dēvi satyēna tē śapē|
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē||13||

kathaṁcit bhavati dr̥ṣṭā na kālaḥ pariśōcitum|
imaṁ muhūrtaṁ duḥkhānāṁ aṁtaṁ drakṣyasi bhāmini||14||

tāvubhau puruṣavyāghrau rājaputtrāvariṁdamau|
tvaddarśana kr̥tōtsāhau laṁkāṁ bhasmīkariṣyataḥ||15||

hatvātu samarē krūraṁ rāvaṇaṁ sahabāṁdhavam|
rāghavau tvā viśālākṣi svāṁ purīṁ prāpayiṣyataḥ||16||

yattu rāmō vijānīyāt abhijñānamaniṁditē|
prītisaṁjananaṁ tasya bhūyastvaṁ dātumarhasi||17||

sāsbravī ddattamēvēti mayā:'bhijñāna muttamam|
ētadēva hi rāmasya dr̥ṣṭvā matkēśabhūṣaṇam||18||

śraddhēyaṁ hanumānvākyaṁ tava vīra bhaviṣyati|
sa taṁ maṇivaraṁ gr̥hya śrīmān plavagasattamaḥ||19||

praṇamya śirasā dēvīṁ gamanāyōpacakramē|
tamutpāta kr̥tōtsāham avēkṣya haripuṁgavam||20||

varthamānaṁ mahāvēgaṁ uvāca janakātmajā|
aśrupūrṇamukhī dīnā bhāṣpagadgadayā girā||21||

hanumān siṁha saṁkāśau bhrātarau rāmalakṣmaṇau|
sugrīvaṁ ca sahāmātyaṁ sarvān brūyā hyanāmayam||22||

yathā ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmādduḥkhāṁbu saṁrōdhāt tvaṁ samādhātu marhasi||23||

imaṁ ca tīvraṁ mama śōkavēgaṁ rakṣōbhi rēbhiḥ paribhartsanaṁ ca|
brūyāstu rāmasya gatassamīpaṁ śivaśca tē sdhvāstu saharipravīra||24||

sa rājaputtryā prativēditārthaḥ kapiḥ kr̥tārthaḥ parihr̥ṣṭacētāḥ|
alpāvaśēṣaṁ prasamīkṣya kāryaṁ diśaṁ hyudīcīṁ manasā jagāma||25||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē catvāriṁśassargaḥ ||

|| Om tat sat ||


|| Om tat sat ||